वांछित मन्त्र चुनें

जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् । दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥

अंग्रेज़ी लिप्यंतरण

jāmy atītape dhanur vayodhā aruhad vanam | dṛṣadaṁ jihvayāvadhīt ||

पद पाठ

जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् । दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥ ८.७२.४

ऋग्वेद » मण्डल:8» सूक्त:72» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:14» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

यज्ञ के लिये मनुष्य को नियोजित करता है।

पदार्थान्वयभाषाः - हे मनुष्यों ! यज्ञ के लिये (हविः) घृत, शाकल्य, समिधा और कुण्ड आदि वस्तुओं की (कृणुध्वम्) तैयारी करो। (आगमत्) इसमें सकल समाज आवे। (अध्वर्युः) मुख्य, प्रधान याजक (पुनः+वनते) पुनः-पुनः परमात्मा की कामना करे, जो (अस्य+प्रशासनम्) इस यज्ञ का प्रशासन=विधान (विद्वान्) जानते हैं, वे ईश्वर की कामना करें ॥१॥
भावार्थभाषाः - यज्ञारम्भ के पूर्व समग्र सामग्री एकत्रित कर लोगों को बुला अध्वर्यु ईश्वर की स्तुति प्रार्थना प्रथम करे ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

यज्ञायाऽऽनियोजयति।

पदार्थान्वयभाषाः - हे मनुष्याः ! यज्ञार्थम्। हविः=हविरादि सर्वं वस्तु। कृणुध्वम्=संचिनुध्वम्। जनता। आगमत्=आगच्छतु। अध्वर्युः=प्रधानयाजकः। पुनः=पुनः। पुनः। वनते=वनतां=ईशमिच्छतु। यः। अस्य यज्ञस्य प्रशासनम्। विद्वान्=जानन् वर्तते ॥१॥